वांछित मन्त्र चुनें

क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् । को दम्प॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥

अंग्रेज़ी लिप्यंतरण

kadā sūnuḥ pitaraṁ jāta icchāc cakran nāśru vartayad vijānan | ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat ||

पद पाठ

क॒दा । सू॒नुः । पि॒तर॑म् । जा॒तः । इ॒च्छा॒त् । च॒क्रन् । न । अश्रु॑ । व॒र्त॒य॒त् । वि॒ऽजा॒नन् । कः । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । वि । यू॒यो॒त् । अध॑ । यत् । अ॒ग्निः । श्वशु॑रेषु । दीद॑यत् ॥ १०.९५.१२

ऋग्वेद » मण्डल:10» सूक्त:95» मन्त्र:12 | अष्टक:8» अध्याय:5» वर्ग:3» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कदा) कब (जातः) उत्पन्न हुआ (सूनुः) पुत्र (पितरम्) पिता को (इच्छात्) चाहे-पहिचाने (चक्रन्) रोता हुआ पुत्र (विजानन्) पिता को जानता हुआ (अश्रु) आँसू (न वर्तयत्) न निकाले-न बहावे, पिता के पास आकर शान्त हो जावे (कः) कौन पुत्र (समनसा) मन के साथ या मनोयोग से (दम्पती) भार्यापति-स्व माता पिता को (वि यूयोत्) विवेचित करे-कर सके-कोई नहीं (अथ) अनन्तर (अग्निः) कामाग्नि (श्वशुरेषु) कुत्ते के समान हिंसित करनेवाले जारों, कामी, व्यभिचारियों के (दीदयत्) दीप्त होती है, तब केवल कामातुर व्यभिचारी अकस्मात् पिता हुआ पुत्र को स्नेह नहीं करता है, पुनः पुत्र उसे कैसे चाहे और जाने ॥१२॥
भावार्थभाषाः - पुत्र उस पिता को चाहता है, जो पुत्र की कामना से उसे उत्पन्न करता है, उसके पास रोता हुआ शान्त हो जाता है। केवल व्यभिचारी कामातुर से अकस्मात्-उत्पन्न हुए को वह स्नेह नहीं करता है, पुनः पुत्र उसे कैसे चाहे ? अतः पुत्र की इच्छा से गृहस्थ जीवन या गृहस्थाश्रम निभाना चाहिए ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कदा जातः सूनुः) कदा खलूत्पन्नः पुत्रः (पितरम्-इच्छात्) स्वपितरं जनकं काङ्क्षेत्-परिचिनुयात् (चक्रन् विजानन् अश्रु न वर्तयत्) क्रन्दमानः पितरं विजानन् खल्वश्रूणि न वर्तयेत्-न पातयेत् तत्पार्श्वे ह्यागत्य शान्तो भवेत् (कः-समनसा) कः पुत्रो मनसा सह मनोयोगेन वा (दम्पती वि यूयोत्) भार्यापती-स्वमातरं स्वपितरं च विश्लेषयेत्, न कोऽपि (अध) अनन्तरं (अग्निः) कामाग्निः (श्वसुरेषु दीदयत्) श्वा-इव हिंसकेषु व्यभिचारिषु दीप्यते तदा न केवलं कामातुरो व्यभिचारी सन् पिता पुत्रं स्निह्यति पुनः कथं पुत्रस्तं विजानीयात् ॥१२॥